Declension table of ?nāḍīvigraha

Deva

MasculineSingularDualPlural
Nominativenāḍīvigrahaḥ nāḍīvigrahau nāḍīvigrahāḥ
Vocativenāḍīvigraha nāḍīvigrahau nāḍīvigrahāḥ
Accusativenāḍīvigraham nāḍīvigrahau nāḍīvigrahān
Instrumentalnāḍīvigraheṇa nāḍīvigrahābhyām nāḍīvigrahaiḥ nāḍīvigrahebhiḥ
Dativenāḍīvigrahāya nāḍīvigrahābhyām nāḍīvigrahebhyaḥ
Ablativenāḍīvigrahāt nāḍīvigrahābhyām nāḍīvigrahebhyaḥ
Genitivenāḍīvigrahasya nāḍīvigrahayoḥ nāḍīvigrahāṇām
Locativenāḍīvigrahe nāḍīvigrahayoḥ nāḍīvigraheṣu

Compound nāḍīvigraha -

Adverb -nāḍīvigraham -nāḍīvigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria