Declension table of ?nāḍīsaṅkhyā

Deva

FeminineSingularDualPlural
Nominativenāḍīsaṅkhyā nāḍīsaṅkhye nāḍīsaṅkhyāḥ
Vocativenāḍīsaṅkhye nāḍīsaṅkhye nāḍīsaṅkhyāḥ
Accusativenāḍīsaṅkhyām nāḍīsaṅkhye nāḍīsaṅkhyāḥ
Instrumentalnāḍīsaṅkhyayā nāḍīsaṅkhyābhyām nāḍīsaṅkhyābhiḥ
Dativenāḍīsaṅkhyāyai nāḍīsaṅkhyābhyām nāḍīsaṅkhyābhyaḥ
Ablativenāḍīsaṅkhyāyāḥ nāḍīsaṅkhyābhyām nāḍīsaṅkhyābhyaḥ
Genitivenāḍīsaṅkhyāyāḥ nāḍīsaṅkhyayoḥ nāḍīsaṅkhyānām
Locativenāḍīsaṅkhyāyām nāḍīsaṅkhyayoḥ nāḍīsaṅkhyāsu

Adverb -nāḍīsaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria