Declension table of ?nāḍīprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenāḍīprakaraṇam nāḍīprakaraṇe nāḍīprakaraṇāni
Vocativenāḍīprakaraṇa nāḍīprakaraṇe nāḍīprakaraṇāni
Accusativenāḍīprakaraṇam nāḍīprakaraṇe nāḍīprakaraṇāni
Instrumentalnāḍīprakaraṇena nāḍīprakaraṇābhyām nāḍīprakaraṇaiḥ
Dativenāḍīprakaraṇāya nāḍīprakaraṇābhyām nāḍīprakaraṇebhyaḥ
Ablativenāḍīprakaraṇāt nāḍīprakaraṇābhyām nāḍīprakaraṇebhyaḥ
Genitivenāḍīprakaraṇasya nāḍīprakaraṇayoḥ nāḍīprakaraṇānām
Locativenāḍīprakaraṇe nāḍīprakaraṇayoḥ nāḍīprakaraṇeṣu

Compound nāḍīprakaraṇa -

Adverb -nāḍīprakaraṇam -nāḍīprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria