Declension table of ?nāḍīnidāna

Deva

NeuterSingularDualPlural
Nominativenāḍīnidānam nāḍīnidāne nāḍīnidānāni
Vocativenāḍīnidāna nāḍīnidāne nāḍīnidānāni
Accusativenāḍīnidānam nāḍīnidāne nāḍīnidānāni
Instrumentalnāḍīnidānena nāḍīnidānābhyām nāḍīnidānaiḥ
Dativenāḍīnidānāya nāḍīnidānābhyām nāḍīnidānebhyaḥ
Ablativenāḍīnidānāt nāḍīnidānābhyām nāḍīnidānebhyaḥ
Genitivenāḍīnidānasya nāḍīnidānayoḥ nāḍīnidānānām
Locativenāḍīnidāne nāḍīnidānayoḥ nāḍīnidāneṣu

Compound nāḍīnidāna -

Adverb -nāḍīnidānam -nāḍīnidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria