Declension table of ?nāḍīkela

Deva

MasculineSingularDualPlural
Nominativenāḍīkelaḥ nāḍīkelau nāḍīkelāḥ
Vocativenāḍīkela nāḍīkelau nāḍīkelāḥ
Accusativenāḍīkelam nāḍīkelau nāḍīkelān
Instrumentalnāḍīkelena nāḍīkelābhyām nāḍīkelaiḥ nāḍīkelebhiḥ
Dativenāḍīkelāya nāḍīkelābhyām nāḍīkelebhyaḥ
Ablativenāḍīkelāt nāḍīkelābhyām nāḍīkelebhyaḥ
Genitivenāḍīkelasya nāḍīkelayoḥ nāḍīkelānām
Locativenāḍīkele nāḍīkelayoḥ nāḍīkeleṣu

Compound nāḍīkela -

Adverb -nāḍīkelam -nāḍīkelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria