Declension table of ?nāḍīhiṅgu

Deva

NeuterSingularDualPlural
Nominativenāḍīhiṅgu nāḍīhiṅgunī nāḍīhiṅgūni
Vocativenāḍīhiṅgu nāḍīhiṅgunī nāḍīhiṅgūni
Accusativenāḍīhiṅgu nāḍīhiṅgunī nāḍīhiṅgūni
Instrumentalnāḍīhiṅgunā nāḍīhiṅgubhyām nāḍīhiṅgubhiḥ
Dativenāḍīhiṅgune nāḍīhiṅgubhyām nāḍīhiṅgubhyaḥ
Ablativenāḍīhiṅgunaḥ nāḍīhiṅgubhyām nāḍīhiṅgubhyaḥ
Genitivenāḍīhiṅgunaḥ nāḍīhiṅgunoḥ nāḍīhiṅgūnām
Locativenāḍīhiṅguni nāḍīhiṅgunoḥ nāḍīhiṅguṣu

Compound nāḍīhiṅgu -

Adverb -nāḍīhiṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria