Declension table of ?nāḍīcaraṇa

Deva

MasculineSingularDualPlural
Nominativenāḍīcaraṇaḥ nāḍīcaraṇau nāḍīcaraṇāḥ
Vocativenāḍīcaraṇa nāḍīcaraṇau nāḍīcaraṇāḥ
Accusativenāḍīcaraṇam nāḍīcaraṇau nāḍīcaraṇān
Instrumentalnāḍīcaraṇena nāḍīcaraṇābhyām nāḍīcaraṇaiḥ nāḍīcaraṇebhiḥ
Dativenāḍīcaraṇāya nāḍīcaraṇābhyām nāḍīcaraṇebhyaḥ
Ablativenāḍīcaraṇāt nāḍīcaraṇābhyām nāḍīcaraṇebhyaḥ
Genitivenāḍīcaraṇasya nāḍīcaraṇayoḥ nāḍīcaraṇānām
Locativenāḍīcaraṇe nāḍīcaraṇayoḥ nāḍīcaraṇeṣu

Compound nāḍīcaraṇa -

Adverb -nāḍīcaraṇam -nāḍīcaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria