Declension table of ?nāḍindhama

Deva

NeuterSingularDualPlural
Nominativenāḍindhamam nāḍindhame nāḍindhamāni
Vocativenāḍindhama nāḍindhame nāḍindhamāni
Accusativenāḍindhamam nāḍindhame nāḍindhamāni
Instrumentalnāḍindhamena nāḍindhamābhyām nāḍindhamaiḥ
Dativenāḍindhamāya nāḍindhamābhyām nāḍindhamebhyaḥ
Ablativenāḍindhamāt nāḍindhamābhyām nāḍindhamebhyaḥ
Genitivenāḍindhamasya nāḍindhamayoḥ nāḍindhamānām
Locativenāḍindhame nāḍindhamayoḥ nāḍindhameṣu

Compound nāḍindhama -

Adverb -nāḍindhamam -nāḍindhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria