Declension table of ?nāḍāyanaka

Deva

MasculineSingularDualPlural
Nominativenāḍāyanakaḥ nāḍāyanakau nāḍāyanakāḥ
Vocativenāḍāyanaka nāḍāyanakau nāḍāyanakāḥ
Accusativenāḍāyanakam nāḍāyanakau nāḍāyanakān
Instrumentalnāḍāyanakena nāḍāyanakābhyām nāḍāyanakaiḥ nāḍāyanakebhiḥ
Dativenāḍāyanakāya nāḍāyanakābhyām nāḍāyanakebhyaḥ
Ablativenāḍāyanakāt nāḍāyanakābhyām nāḍāyanakebhyaḥ
Genitivenāḍāyanakasya nāḍāyanakayoḥ nāḍāyanakānām
Locativenāḍāyanake nāḍāyanakayoḥ nāḍāyanakeṣu

Compound nāḍāyanaka -

Adverb -nāḍāyanakam -nāḍāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria