Declension table of ?nāḍāyana

Deva

MasculineSingularDualPlural
Nominativenāḍāyanaḥ nāḍāyanau nāḍāyanāḥ
Vocativenāḍāyana nāḍāyanau nāḍāyanāḥ
Accusativenāḍāyanam nāḍāyanau nāḍāyanān
Instrumentalnāḍāyanena nāḍāyanābhyām nāḍāyanaiḥ nāḍāyanebhiḥ
Dativenāḍāyanāya nāḍāyanābhyām nāḍāyanebhyaḥ
Ablativenāḍāyanāt nāḍāyanābhyām nāḍāyanebhyaḥ
Genitivenāḍāyanasya nāḍāyanayoḥ nāḍāyanānām
Locativenāḍāyane nāḍāyanayoḥ nāḍāyaneṣu

Compound nāḍāyana -

Adverb -nāḍāyanam -nāḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria