Declension table of nāḍa

Deva

NeuterSingularDualPlural
Nominativenāḍam nāḍe nāḍāni
Vocativenāḍa nāḍe nāḍāni
Accusativenāḍam nāḍe nāḍāni
Instrumentalnāḍena nāḍābhyām nāḍaiḥ
Dativenāḍāya nāḍābhyām nāḍebhyaḥ
Ablativenāḍāt nāḍābhyām nāḍebhyaḥ
Genitivenāḍasya nāḍayoḥ nāḍānām
Locativenāḍe nāḍayoḥ nāḍeṣu

Compound nāḍa -

Adverb -nāḍam -nāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria