Declension table of ?naṭitā

Deva

FeminineSingularDualPlural
Nominativenaṭitā naṭite naṭitāḥ
Vocativenaṭite naṭite naṭitāḥ
Accusativenaṭitām naṭite naṭitāḥ
Instrumentalnaṭitayā naṭitābhyām naṭitābhiḥ
Dativenaṭitāyai naṭitābhyām naṭitābhyaḥ
Ablativenaṭitāyāḥ naṭitābhyām naṭitābhyaḥ
Genitivenaṭitāyāḥ naṭitayoḥ naṭitānām
Locativenaṭitāyām naṭitayoḥ naṭitāsu

Adverb -naṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria