Declension table of ?naṭīsuta

Deva

MasculineSingularDualPlural
Nominativenaṭīsutaḥ naṭīsutau naṭīsutāḥ
Vocativenaṭīsuta naṭīsutau naṭīsutāḥ
Accusativenaṭīsutam naṭīsutau naṭīsutān
Instrumentalnaṭīsutena naṭīsutābhyām naṭīsutaiḥ naṭīsutebhiḥ
Dativenaṭīsutāya naṭīsutābhyām naṭīsutebhyaḥ
Ablativenaṭīsutāt naṭīsutābhyām naṭīsutebhyaḥ
Genitivenaṭīsutasya naṭīsutayoḥ naṭīsutānām
Locativenaṭīsute naṭīsutayoḥ naṭīsuteṣu

Compound naṭīsuta -

Adverb -naṭīsutam -naṭīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria