Declension table of ?naṭaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativenaṭaśreṣṭhaḥ naṭaśreṣṭhau naṭaśreṣṭhāḥ
Vocativenaṭaśreṣṭha naṭaśreṣṭhau naṭaśreṣṭhāḥ
Accusativenaṭaśreṣṭham naṭaśreṣṭhau naṭaśreṣṭhān
Instrumentalnaṭaśreṣṭhena naṭaśreṣṭhābhyām naṭaśreṣṭhaiḥ naṭaśreṣṭhebhiḥ
Dativenaṭaśreṣṭhāya naṭaśreṣṭhābhyām naṭaśreṣṭhebhyaḥ
Ablativenaṭaśreṣṭhāt naṭaśreṣṭhābhyām naṭaśreṣṭhebhyaḥ
Genitivenaṭaśreṣṭhasya naṭaśreṣṭhayoḥ naṭaśreṣṭhānām
Locativenaṭaśreṣṭhe naṭaśreṣṭhayoḥ naṭaśreṣṭheṣu

Compound naṭaśreṣṭha -

Adverb -naṭaśreṣṭham -naṭaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria