Declension table of ?naṭavara

Deva

MasculineSingularDualPlural
Nominativenaṭavaraḥ naṭavarau naṭavarāḥ
Vocativenaṭavara naṭavarau naṭavarāḥ
Accusativenaṭavaram naṭavarau naṭavarān
Instrumentalnaṭavareṇa naṭavarābhyām naṭavaraiḥ naṭavarebhiḥ
Dativenaṭavarāya naṭavarābhyām naṭavarebhyaḥ
Ablativenaṭavarāt naṭavarābhyām naṭavarebhyaḥ
Genitivenaṭavarasya naṭavarayoḥ naṭavarāṇām
Locativenaṭavare naṭavarayoḥ naṭavareṣu

Compound naṭavara -

Adverb -naṭavaram -naṭavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria