Declension table of ?naṭaraṅga

Deva

MasculineSingularDualPlural
Nominativenaṭaraṅgaḥ naṭaraṅgau naṭaraṅgāḥ
Vocativenaṭaraṅga naṭaraṅgau naṭaraṅgāḥ
Accusativenaṭaraṅgam naṭaraṅgau naṭaraṅgān
Instrumentalnaṭaraṅgeṇa naṭaraṅgābhyām naṭaraṅgaiḥ naṭaraṅgebhiḥ
Dativenaṭaraṅgāya naṭaraṅgābhyām naṭaraṅgebhyaḥ
Ablativenaṭaraṅgāt naṭaraṅgābhyām naṭaraṅgebhyaḥ
Genitivenaṭaraṅgasya naṭaraṅgayoḥ naṭaraṅgāṇām
Locativenaṭaraṅge naṭaraṅgayoḥ naṭaraṅgeṣu

Compound naṭaraṅga -

Adverb -naṭaraṅgam -naṭaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria