Declension table of ?naṭanīya

Deva

MasculineSingularDualPlural
Nominativenaṭanīyaḥ naṭanīyau naṭanīyāḥ
Vocativenaṭanīya naṭanīyau naṭanīyāḥ
Accusativenaṭanīyam naṭanīyau naṭanīyān
Instrumentalnaṭanīyena naṭanīyābhyām naṭanīyaiḥ naṭanīyebhiḥ
Dativenaṭanīyāya naṭanīyābhyām naṭanīyebhyaḥ
Ablativenaṭanīyāt naṭanīyābhyām naṭanīyebhyaḥ
Genitivenaṭanīyasya naṭanīyayoḥ naṭanīyānām
Locativenaṭanīye naṭanīyayoḥ naṭanīyeṣu

Compound naṭanīya -

Adverb -naṭanīyam -naṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria