Declension table of ?naṭanānandanātha

Deva

MasculineSingularDualPlural
Nominativenaṭanānandanāthaḥ naṭanānandanāthau naṭanānandanāthāḥ
Vocativenaṭanānandanātha naṭanānandanāthau naṭanānandanāthāḥ
Accusativenaṭanānandanātham naṭanānandanāthau naṭanānandanāthān
Instrumentalnaṭanānandanāthena naṭanānandanāthābhyām naṭanānandanāthaiḥ naṭanānandanāthebhiḥ
Dativenaṭanānandanāthāya naṭanānandanāthābhyām naṭanānandanāthebhyaḥ
Ablativenaṭanānandanāthāt naṭanānandanāthābhyām naṭanānandanāthebhyaḥ
Genitivenaṭanānandanāthasya naṭanānandanāthayoḥ naṭanānandanāthānām
Locativenaṭanānandanāthe naṭanānandanāthayoḥ naṭanānandanātheṣu

Compound naṭanānandanātha -

Adverb -naṭanānandanātham -naṭanānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria