Declension table of ?naṭana

Deva

NeuterSingularDualPlural
Nominativenaṭanam naṭane naṭanāni
Vocativenaṭana naṭane naṭanāni
Accusativenaṭanam naṭane naṭanāni
Instrumentalnaṭanena naṭanābhyām naṭanaiḥ
Dativenaṭanāya naṭanābhyām naṭanebhyaḥ
Ablativenaṭanāt naṭanābhyām naṭanebhyaḥ
Genitivenaṭanasya naṭanayoḥ naṭanānām
Locativenaṭane naṭanayoḥ naṭaneṣu

Compound naṭana -

Adverb -naṭanam -naṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria