Declension table of ?naṭagaṅgoka

Deva

MasculineSingularDualPlural
Nominativenaṭagaṅgokaḥ naṭagaṅgokau naṭagaṅgokāḥ
Vocativenaṭagaṅgoka naṭagaṅgokau naṭagaṅgokāḥ
Accusativenaṭagaṅgokam naṭagaṅgokau naṭagaṅgokān
Instrumentalnaṭagaṅgokena naṭagaṅgokābhyām naṭagaṅgokaiḥ naṭagaṅgokebhiḥ
Dativenaṭagaṅgokāya naṭagaṅgokābhyām naṭagaṅgokebhyaḥ
Ablativenaṭagaṅgokāt naṭagaṅgokābhyām naṭagaṅgokebhyaḥ
Genitivenaṭagaṅgokasya naṭagaṅgokayoḥ naṭagaṅgokānām
Locativenaṭagaṅgoke naṭagaṅgokayoḥ naṭagaṅgokeṣu

Compound naṭagaṅgoka -

Adverb -naṭagaṅgokam -naṭagaṅgokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria