Declension table of ?naṭabhaṭikā

Deva

FeminineSingularDualPlural
Nominativenaṭabhaṭikā naṭabhaṭike naṭabhaṭikāḥ
Vocativenaṭabhaṭike naṭabhaṭike naṭabhaṭikāḥ
Accusativenaṭabhaṭikām naṭabhaṭike naṭabhaṭikāḥ
Instrumentalnaṭabhaṭikayā naṭabhaṭikābhyām naṭabhaṭikābhiḥ
Dativenaṭabhaṭikāyai naṭabhaṭikābhyām naṭabhaṭikābhyaḥ
Ablativenaṭabhaṭikāyāḥ naṭabhaṭikābhyām naṭabhaṭikābhyaḥ
Genitivenaṭabhaṭikāyāḥ naṭabhaṭikayoḥ naṭabhaṭikānām
Locativenaṭabhaṭikāyām naṭabhaṭikayoḥ naṭabhaṭikāsu

Adverb -naṭabhaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria