Declension table of naṭa

Deva

MasculineSingularDualPlural
Nominativenaṭaḥ naṭau naṭāḥ
Vocativenaṭa naṭau naṭāḥ
Accusativenaṭam naṭau naṭān
Instrumentalnaṭena naṭābhyām naṭaiḥ naṭebhiḥ
Dativenaṭāya naṭābhyām naṭebhyaḥ
Ablativenaṭāt naṭābhyām naṭebhyaḥ
Genitivenaṭasya naṭayoḥ naṭānām
Locativenaṭe naṭayoḥ naṭeṣu

Compound naṭa -

Adverb -naṭam -naṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria