Declension table of ?naṭṭavarāṭikā

Deva

FeminineSingularDualPlural
Nominativenaṭṭavarāṭikā naṭṭavarāṭike naṭṭavarāṭikāḥ
Vocativenaṭṭavarāṭike naṭṭavarāṭike naṭṭavarāṭikāḥ
Accusativenaṭṭavarāṭikām naṭṭavarāṭike naṭṭavarāṭikāḥ
Instrumentalnaṭṭavarāṭikayā naṭṭavarāṭikābhyām naṭṭavarāṭikābhiḥ
Dativenaṭṭavarāṭikāyai naṭṭavarāṭikābhyām naṭṭavarāṭikābhyaḥ
Ablativenaṭṭavarāṭikāyāḥ naṭṭavarāṭikābhyām naṭṭavarāṭikābhyaḥ
Genitivenaṭṭavarāṭikāyāḥ naṭṭavarāṭikayoḥ naṭṭavarāṭikānām
Locativenaṭṭavarāṭikāyām naṭṭavarāṭikayoḥ naṭṭavarāṭikāsu

Adverb -naṭṭavarāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria