Declension table of ?naṭṭanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativenaṭṭanārāyaṇaḥ naṭṭanārāyaṇau naṭṭanārāyaṇāḥ
Vocativenaṭṭanārāyaṇa naṭṭanārāyaṇau naṭṭanārāyaṇāḥ
Accusativenaṭṭanārāyaṇam naṭṭanārāyaṇau naṭṭanārāyaṇān
Instrumentalnaṭṭanārāyaṇena naṭṭanārāyaṇābhyām naṭṭanārāyaṇaiḥ naṭṭanārāyaṇebhiḥ
Dativenaṭṭanārāyaṇāya naṭṭanārāyaṇābhyām naṭṭanārāyaṇebhyaḥ
Ablativenaṭṭanārāyaṇāt naṭṭanārāyaṇābhyām naṭṭanārāyaṇebhyaḥ
Genitivenaṭṭanārāyaṇasya naṭṭanārāyaṇayoḥ naṭṭanārāyaṇānām
Locativenaṭṭanārāyaṇe naṭṭanārāyaṇayoḥ naṭṭanārāyaṇeṣu

Compound naṭṭanārāyaṇa -

Adverb -naṭṭanārāyaṇam -naṭṭanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria