Declension table of ?naṭṭaka

Deva

MasculineSingularDualPlural
Nominativenaṭṭakaḥ naṭṭakau naṭṭakāḥ
Vocativenaṭṭaka naṭṭakau naṭṭakāḥ
Accusativenaṭṭakam naṭṭakau naṭṭakān
Instrumentalnaṭṭakena naṭṭakābhyām naṭṭakaiḥ naṭṭakebhiḥ
Dativenaṭṭakāya naṭṭakābhyām naṭṭakebhyaḥ
Ablativenaṭṭakāt naṭṭakābhyām naṭṭakebhyaḥ
Genitivenaṭṭakasya naṭṭakayoḥ naṭṭakānām
Locativenaṭṭake naṭṭakayoḥ naṭṭakeṣu

Compound naṭṭaka -

Adverb -naṭṭakam -naṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria