Declension table of ?naṣṭaviṣa

Deva

NeuterSingularDualPlural
Nominativenaṣṭaviṣam naṣṭaviṣe naṣṭaviṣāṇi
Vocativenaṣṭaviṣa naṣṭaviṣe naṣṭaviṣāṇi
Accusativenaṣṭaviṣam naṣṭaviṣe naṣṭaviṣāṇi
Instrumentalnaṣṭaviṣeṇa naṣṭaviṣābhyām naṣṭaviṣaiḥ
Dativenaṣṭaviṣāya naṣṭaviṣābhyām naṣṭaviṣebhyaḥ
Ablativenaṣṭaviṣāt naṣṭaviṣābhyām naṣṭaviṣebhyaḥ
Genitivenaṣṭaviṣasya naṣṭaviṣayoḥ naṣṭaviṣāṇām
Locativenaṣṭaviṣe naṣṭaviṣayoḥ naṣṭaviṣeṣu

Compound naṣṭaviṣa -

Adverb -naṣṭaviṣam -naṣṭaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria