Declension table of ?naṣṭavedana

Deva

MasculineSingularDualPlural
Nominativenaṣṭavedanaḥ naṣṭavedanau naṣṭavedanāḥ
Vocativenaṣṭavedana naṣṭavedanau naṣṭavedanāḥ
Accusativenaṣṭavedanam naṣṭavedanau naṣṭavedanān
Instrumentalnaṣṭavedanena naṣṭavedanābhyām naṣṭavedanaiḥ naṣṭavedanebhiḥ
Dativenaṣṭavedanāya naṣṭavedanābhyām naṣṭavedanebhyaḥ
Ablativenaṣṭavedanāt naṣṭavedanābhyām naṣṭavedanebhyaḥ
Genitivenaṣṭavedanasya naṣṭavedanayoḥ naṣṭavedanānām
Locativenaṣṭavedane naṣṭavedanayoḥ naṣṭavedaneṣu

Compound naṣṭavedana -

Adverb -naṣṭavedanam -naṣṭavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria