Declension table of ?naṣṭasaṃsmṛti_ā

Deva

FeminineSingularDualPlural
Nominativenaṣṭasaṃsmṛti_ā naṣṭasaṃsmṛti_e naṣṭasaṃsmṛti_āḥ
Vocativenaṣṭasaṃsmṛti_e naṣṭasaṃsmṛti_e naṣṭasaṃsmṛti_āḥ
Accusativenaṣṭasaṃsmṛti_ām naṣṭasaṃsmṛti_e naṣṭasaṃsmṛti_āḥ
Instrumentalnaṣṭasaṃsmṛti_ayā naṣṭasaṃsmṛti_ābhyām naṣṭasaṃsmṛti_ābhiḥ
Dativenaṣṭasaṃsmṛti_āyai naṣṭasaṃsmṛti_ābhyām naṣṭasaṃsmṛti_ābhyaḥ
Ablativenaṣṭasaṃsmṛti_āyāḥ naṣṭasaṃsmṛti_ābhyām naṣṭasaṃsmṛti_ābhyaḥ
Genitivenaṣṭasaṃsmṛti_āyāḥ naṣṭasaṃsmṛti_ayoḥ naṣṭasaṃsmṛti_ānām
Locativenaṣṭasaṃsmṛti_āyām naṣṭasaṃsmṛti_ayoḥ naṣṭasaṃsmṛti_āsu

Adverb -naṣṭasaṃsmṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria