Declension table of ?naṣṭasaṃsmṛti

Deva

NeuterSingularDualPlural
Nominativenaṣṭasaṃsmṛti naṣṭasaṃsmṛtinī naṣṭasaṃsmṛtīni
Vocativenaṣṭasaṃsmṛti naṣṭasaṃsmṛtinī naṣṭasaṃsmṛtīni
Accusativenaṣṭasaṃsmṛti naṣṭasaṃsmṛtinī naṣṭasaṃsmṛtīni
Instrumentalnaṣṭasaṃsmṛtinā naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhiḥ
Dativenaṣṭasaṃsmṛtine naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhyaḥ
Ablativenaṣṭasaṃsmṛtinaḥ naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhyaḥ
Genitivenaṣṭasaṃsmṛtinaḥ naṣṭasaṃsmṛtinoḥ naṣṭasaṃsmṛtīnām
Locativenaṣṭasaṃsmṛtini naṣṭasaṃsmṛtinoḥ naṣṭasaṃsmṛtiṣu

Compound naṣṭasaṃsmṛti -

Adverb -naṣṭasaṃsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria