Declension table of ?naṣṭarūpa

Deva

NeuterSingularDualPlural
Nominativenaṣṭarūpam naṣṭarūpe naṣṭarūpāṇi
Vocativenaṣṭarūpa naṣṭarūpe naṣṭarūpāṇi
Accusativenaṣṭarūpam naṣṭarūpe naṣṭarūpāṇi
Instrumentalnaṣṭarūpeṇa naṣṭarūpābhyām naṣṭarūpaiḥ
Dativenaṣṭarūpāya naṣṭarūpābhyām naṣṭarūpebhyaḥ
Ablativenaṣṭarūpāt naṣṭarūpābhyām naṣṭarūpebhyaḥ
Genitivenaṣṭarūpasya naṣṭarūpayoḥ naṣṭarūpāṇām
Locativenaṣṭarūpe naṣṭarūpayoḥ naṣṭarūpeṣu

Compound naṣṭarūpa -

Adverb -naṣṭarūpam -naṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria