Declension table of ?naṣṭarājya

Deva

NeuterSingularDualPlural
Nominativenaṣṭarājyam naṣṭarājye naṣṭarājyāni
Vocativenaṣṭarājya naṣṭarājye naṣṭarājyāni
Accusativenaṣṭarājyam naṣṭarājye naṣṭarājyāni
Instrumentalnaṣṭarājyena naṣṭarājyābhyām naṣṭarājyaiḥ
Dativenaṣṭarājyāya naṣṭarājyābhyām naṣṭarājyebhyaḥ
Ablativenaṣṭarājyāt naṣṭarājyābhyām naṣṭarājyebhyaḥ
Genitivenaṣṭarājyasya naṣṭarājyayoḥ naṣṭarājyānām
Locativenaṣṭarājye naṣṭarājyayoḥ naṣṭarājyeṣu

Compound naṣṭarājya -

Adverb -naṣṭarājyam -naṣṭarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria