Declension table of ?naṣṭapraśna

Deva

MasculineSingularDualPlural
Nominativenaṣṭapraśnaḥ naṣṭapraśnau naṣṭapraśnāḥ
Vocativenaṣṭapraśna naṣṭapraśnau naṣṭapraśnāḥ
Accusativenaṣṭapraśnam naṣṭapraśnau naṣṭapraśnān
Instrumentalnaṣṭapraśnena naṣṭapraśnābhyām naṣṭapraśnaiḥ naṣṭapraśnebhiḥ
Dativenaṣṭapraśnāya naṣṭapraśnābhyām naṣṭapraśnebhyaḥ
Ablativenaṣṭapraśnāt naṣṭapraśnābhyām naṣṭapraśnebhyaḥ
Genitivenaṣṭapraśnasya naṣṭapraśnayoḥ naṣṭapraśnānām
Locativenaṣṭapraśne naṣṭapraśnayoḥ naṣṭapraśneṣu

Compound naṣṭapraśna -

Adverb -naṣṭapraśnam -naṣṭapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria