Declension table of ?naṣṭapattrikā

Deva

FeminineSingularDualPlural
Nominativenaṣṭapattrikā naṣṭapattrike naṣṭapattrikāḥ
Vocativenaṣṭapattrike naṣṭapattrike naṣṭapattrikāḥ
Accusativenaṣṭapattrikām naṣṭapattrike naṣṭapattrikāḥ
Instrumentalnaṣṭapattrikayā naṣṭapattrikābhyām naṣṭapattrikābhiḥ
Dativenaṣṭapattrikāyai naṣṭapattrikābhyām naṣṭapattrikābhyaḥ
Ablativenaṣṭapattrikāyāḥ naṣṭapattrikābhyām naṣṭapattrikābhyaḥ
Genitivenaṣṭapattrikāyāḥ naṣṭapattrikayoḥ naṣṭapattrikāṇām
Locativenaṣṭapattrikāyām naṣṭapattrikayoḥ naṣṭapattrikāsu

Adverb -naṣṭapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria