Declension table of ?naṣṭamati

Deva

MasculineSingularDualPlural
Nominativenaṣṭamatiḥ naṣṭamatī naṣṭamatayaḥ
Vocativenaṣṭamate naṣṭamatī naṣṭamatayaḥ
Accusativenaṣṭamatim naṣṭamatī naṣṭamatīn
Instrumentalnaṣṭamatinā naṣṭamatibhyām naṣṭamatibhiḥ
Dativenaṣṭamataye naṣṭamatibhyām naṣṭamatibhyaḥ
Ablativenaṣṭamateḥ naṣṭamatibhyām naṣṭamatibhyaḥ
Genitivenaṣṭamateḥ naṣṭamatyoḥ naṣṭamatīnām
Locativenaṣṭamatau naṣṭamatyoḥ naṣṭamatiṣu

Compound naṣṭamati -

Adverb -naṣṭamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria