Declension table of ?naṣṭamārgaṇa

Deva

NeuterSingularDualPlural
Nominativenaṣṭamārgaṇam naṣṭamārgaṇe naṣṭamārgaṇāni
Vocativenaṣṭamārgaṇa naṣṭamārgaṇe naṣṭamārgaṇāni
Accusativenaṣṭamārgaṇam naṣṭamārgaṇe naṣṭamārgaṇāni
Instrumentalnaṣṭamārgaṇena naṣṭamārgaṇābhyām naṣṭamārgaṇaiḥ
Dativenaṣṭamārgaṇāya naṣṭamārgaṇābhyām naṣṭamārgaṇebhyaḥ
Ablativenaṣṭamārgaṇāt naṣṭamārgaṇābhyām naṣṭamārgaṇebhyaḥ
Genitivenaṣṭamārgaṇasya naṣṭamārgaṇayoḥ naṣṭamārgaṇānām
Locativenaṣṭamārgaṇe naṣṭamārgaṇayoḥ naṣṭamārgaṇeṣu

Compound naṣṭamārgaṇa -

Adverb -naṣṭamārgaṇam -naṣṭamārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria