Declension table of ?naṣṭakriya

Deva

MasculineSingularDualPlural
Nominativenaṣṭakriyaḥ naṣṭakriyau naṣṭakriyāḥ
Vocativenaṣṭakriya naṣṭakriyau naṣṭakriyāḥ
Accusativenaṣṭakriyam naṣṭakriyau naṣṭakriyān
Instrumentalnaṣṭakriyeṇa naṣṭakriyābhyām naṣṭakriyaiḥ naṣṭakriyebhiḥ
Dativenaṣṭakriyāya naṣṭakriyābhyām naṣṭakriyebhyaḥ
Ablativenaṣṭakriyāt naṣṭakriyābhyām naṣṭakriyebhyaḥ
Genitivenaṣṭakriyasya naṣṭakriyayoḥ naṣṭakriyāṇām
Locativenaṣṭakriye naṣṭakriyayoḥ naṣṭakriyeṣu

Compound naṣṭakriya -

Adverb -naṣṭakriyam -naṣṭakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria