Declension table of ?naṣṭakāryārthā

Deva

FeminineSingularDualPlural
Nominativenaṣṭakāryārthā naṣṭakāryārthe naṣṭakāryārthāḥ
Vocativenaṣṭakāryārthe naṣṭakāryārthe naṣṭakāryārthāḥ
Accusativenaṣṭakāryārthām naṣṭakāryārthe naṣṭakāryārthāḥ
Instrumentalnaṣṭakāryārthayā naṣṭakāryārthābhyām naṣṭakāryārthābhiḥ
Dativenaṣṭakāryārthāyai naṣṭakāryārthābhyām naṣṭakāryārthābhyaḥ
Ablativenaṣṭakāryārthāyāḥ naṣṭakāryārthābhyām naṣṭakāryārthābhyaḥ
Genitivenaṣṭakāryārthāyāḥ naṣṭakāryārthayoḥ naṣṭakāryārthānām
Locativenaṣṭakāryārthāyām naṣṭakāryārthayoḥ naṣṭakāryārthāsu

Adverb -naṣṭakāryārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria