Declension table of ?naṣṭajanman

Deva

NeuterSingularDualPlural
Nominativenaṣṭajanma naṣṭajanmanī naṣṭajanmāni
Vocativenaṣṭajanman naṣṭajanma naṣṭajanmanī naṣṭajanmāni
Accusativenaṣṭajanma naṣṭajanmanī naṣṭajanmāni
Instrumentalnaṣṭajanmanā naṣṭajanmabhyām naṣṭajanmabhiḥ
Dativenaṣṭajanmane naṣṭajanmabhyām naṣṭajanmabhyaḥ
Ablativenaṣṭajanmanaḥ naṣṭajanmabhyām naṣṭajanmabhyaḥ
Genitivenaṣṭajanmanaḥ naṣṭajanmanoḥ naṣṭajanmanām
Locativenaṣṭajanmani naṣṭajanmanoḥ naṣṭajanmasu

Compound naṣṭajanma -

Adverb -naṣṭajanma -naṣṭajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria