Declension table of ?naṣṭajātaka

Deva

NeuterSingularDualPlural
Nominativenaṣṭajātakam naṣṭajātake naṣṭajātakāni
Vocativenaṣṭajātaka naṣṭajātake naṣṭajātakāni
Accusativenaṣṭajātakam naṣṭajātake naṣṭajātakāni
Instrumentalnaṣṭajātakena naṣṭajātakābhyām naṣṭajātakaiḥ
Dativenaṣṭajātakāya naṣṭajātakābhyām naṣṭajātakebhyaḥ
Ablativenaṣṭajātakāt naṣṭajātakābhyām naṣṭajātakebhyaḥ
Genitivenaṣṭajātakasya naṣṭajātakayoḥ naṣṭajātakānām
Locativenaṣṭajātake naṣṭajātakayoḥ naṣṭajātakeṣu

Compound naṣṭajātaka -

Adverb -naṣṭajātakam -naṣṭajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria