Declension table of ?naṣṭaiṣin

Deva

NeuterSingularDualPlural
Nominativenaṣṭaiṣi naṣṭaiṣiṇī naṣṭaiṣīṇi
Vocativenaṣṭaiṣin naṣṭaiṣi naṣṭaiṣiṇī naṣṭaiṣīṇi
Accusativenaṣṭaiṣi naṣṭaiṣiṇī naṣṭaiṣīṇi
Instrumentalnaṣṭaiṣiṇā naṣṭaiṣibhyām naṣṭaiṣibhiḥ
Dativenaṣṭaiṣiṇe naṣṭaiṣibhyām naṣṭaiṣibhyaḥ
Ablativenaṣṭaiṣiṇaḥ naṣṭaiṣibhyām naṣṭaiṣibhyaḥ
Genitivenaṣṭaiṣiṇaḥ naṣṭaiṣiṇoḥ naṣṭaiṣiṇām
Locativenaṣṭaiṣiṇi naṣṭaiṣiṇoḥ naṣṭaiṣiṣu

Compound naṣṭaiṣi -

Adverb -naṣṭaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria