Declension table of ?naṣṭaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativenaṣṭaiṣiṇī naṣṭaiṣiṇyau naṣṭaiṣiṇyaḥ
Vocativenaṣṭaiṣiṇi naṣṭaiṣiṇyau naṣṭaiṣiṇyaḥ
Accusativenaṣṭaiṣiṇīm naṣṭaiṣiṇyau naṣṭaiṣiṇīḥ
Instrumentalnaṣṭaiṣiṇyā naṣṭaiṣiṇībhyām naṣṭaiṣiṇībhiḥ
Dativenaṣṭaiṣiṇyai naṣṭaiṣiṇībhyām naṣṭaiṣiṇībhyaḥ
Ablativenaṣṭaiṣiṇyāḥ naṣṭaiṣiṇībhyām naṣṭaiṣiṇībhyaḥ
Genitivenaṣṭaiṣiṇyāḥ naṣṭaiṣiṇyoḥ naṣṭaiṣiṇīnām
Locativenaṣṭaiṣiṇyām naṣṭaiṣiṇyoḥ naṣṭaiṣiṇīṣu

Compound naṣṭaiṣiṇi - naṣṭaiṣiṇī -

Adverb -naṣṭaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria