Declension table of ?naṣṭaiṣā

Deva

FeminineSingularDualPlural
Nominativenaṣṭaiṣā naṣṭaiṣe naṣṭaiṣāḥ
Vocativenaṣṭaiṣe naṣṭaiṣe naṣṭaiṣāḥ
Accusativenaṣṭaiṣām naṣṭaiṣe naṣṭaiṣāḥ
Instrumentalnaṣṭaiṣayā naṣṭaiṣābhyām naṣṭaiṣābhiḥ
Dativenaṣṭaiṣāyai naṣṭaiṣābhyām naṣṭaiṣābhyaḥ
Ablativenaṣṭaiṣāyāḥ naṣṭaiṣābhyām naṣṭaiṣābhyaḥ
Genitivenaṣṭaiṣāyāḥ naṣṭaiṣayoḥ naṣṭaiṣāṇām
Locativenaṣṭaiṣāyām naṣṭaiṣayoḥ naṣṭaiṣāsu

Adverb -naṣṭaiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria