Declension table of ?naṣṭahīnavikalavikṛtasvara

Deva

NeuterSingularDualPlural
Nominativenaṣṭahīnavikalavikṛtasvaram naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāṇi
Vocativenaṣṭahīnavikalavikṛtasvara naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāṇi
Accusativenaṣṭahīnavikalavikṛtasvaram naṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarāṇi
Instrumentalnaṣṭahīnavikalavikṛtasvareṇa naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvaraiḥ
Dativenaṣṭahīnavikalavikṛtasvarāya naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvarebhyaḥ
Ablativenaṣṭahīnavikalavikṛtasvarāt naṣṭahīnavikalavikṛtasvarābhyām naṣṭahīnavikalavikṛtasvarebhyaḥ
Genitivenaṣṭahīnavikalavikṛtasvarasya naṣṭahīnavikalavikṛtasvarayoḥ naṣṭahīnavikalavikṛtasvarāṇām
Locativenaṣṭahīnavikalavikṛtasvare naṣṭahīnavikalavikṛtasvarayoḥ naṣṭahīnavikalavikṛtasvareṣu

Compound naṣṭahīnavikalavikṛtasvara -

Adverb -naṣṭahīnavikalavikṛtasvaram -naṣṭahīnavikalavikṛtasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria