Declension table of ?naṣṭadhī

Deva

MasculineSingularDualPlural
Nominativenaṣṭadhīḥ naṣṭadhyā naṣṭadhyaḥ
Vocativenaṣṭadhīḥ naṣṭadhi naṣṭadhyā naṣṭadhyaḥ
Accusativenaṣṭadhyam naṣṭadhyā naṣṭadhyaḥ
Instrumentalnaṣṭadhyā naṣṭadhībhyām naṣṭadhībhiḥ
Dativenaṣṭadhye naṣṭadhībhyām naṣṭadhībhyaḥ
Ablativenaṣṭadhyaḥ naṣṭadhībhyām naṣṭadhībhyaḥ
Genitivenaṣṭadhyaḥ naṣṭadhyoḥ naṣṭadhīnām
Locativenaṣṭadhyi naṣṭadhyām naṣṭadhyoḥ naṣṭadhīṣu

Compound naṣṭadhi - naṣṭadhī -

Adverb -naṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria