Declension table of ?naṣṭabījā

Deva

FeminineSingularDualPlural
Nominativenaṣṭabījā naṣṭabīje naṣṭabījāḥ
Vocativenaṣṭabīje naṣṭabīje naṣṭabījāḥ
Accusativenaṣṭabījām naṣṭabīje naṣṭabījāḥ
Instrumentalnaṣṭabījayā naṣṭabījābhyām naṣṭabījābhiḥ
Dativenaṣṭabījāyai naṣṭabījābhyām naṣṭabījābhyaḥ
Ablativenaṣṭabījāyāḥ naṣṭabījābhyām naṣṭabījābhyaḥ
Genitivenaṣṭabījāyāḥ naṣṭabījayoḥ naṣṭabījānām
Locativenaṣṭabījāyām naṣṭabījayoḥ naṣṭabījāsu

Adverb -naṣṭabījam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria