Declension table of naṣṭabīja

Deva

NeuterSingularDualPlural
Nominativenaṣṭabījam naṣṭabīje naṣṭabījāni
Vocativenaṣṭabīja naṣṭabīje naṣṭabījāni
Accusativenaṣṭabījam naṣṭabīje naṣṭabījāni
Instrumentalnaṣṭabījena naṣṭabījābhyām naṣṭabījaiḥ
Dativenaṣṭabījāya naṣṭabījābhyām naṣṭabījebhyaḥ
Ablativenaṣṭabījāt naṣṭabījābhyām naṣṭabījebhyaḥ
Genitivenaṣṭabījasya naṣṭabījayoḥ naṣṭabījānām
Locativenaṣṭabīje naṣṭabījayoḥ naṣṭabījeṣu

Compound naṣṭabīja -

Adverb -naṣṭabījam -naṣṭabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria