Declension table of naṣṭabīja

Deva

MasculineSingularDualPlural
Nominativenaṣṭabījaḥ naṣṭabījau naṣṭabījāḥ
Vocativenaṣṭabīja naṣṭabījau naṣṭabījāḥ
Accusativenaṣṭabījam naṣṭabījau naṣṭabījān
Instrumentalnaṣṭabījena naṣṭabījābhyām naṣṭabījaiḥ naṣṭabījebhiḥ
Dativenaṣṭabījāya naṣṭabījābhyām naṣṭabījebhyaḥ
Ablativenaṣṭabījāt naṣṭabījābhyām naṣṭabījebhyaḥ
Genitivenaṣṭabījasya naṣṭabījayoḥ naṣṭabījānām
Locativenaṣṭabīje naṣṭabījayoḥ naṣṭabījeṣu

Compound naṣṭabīja -

Adverb -naṣṭabījam -naṣṭabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria