Declension table of ?naṣṭāśaṅka

Deva

MasculineSingularDualPlural
Nominativenaṣṭāśaṅkaḥ naṣṭāśaṅkau naṣṭāśaṅkāḥ
Vocativenaṣṭāśaṅka naṣṭāśaṅkau naṣṭāśaṅkāḥ
Accusativenaṣṭāśaṅkam naṣṭāśaṅkau naṣṭāśaṅkān
Instrumentalnaṣṭāśaṅkena naṣṭāśaṅkābhyām naṣṭāśaṅkaiḥ naṣṭāśaṅkebhiḥ
Dativenaṣṭāśaṅkāya naṣṭāśaṅkābhyām naṣṭāśaṅkebhyaḥ
Ablativenaṣṭāśaṅkāt naṣṭāśaṅkābhyām naṣṭāśaṅkebhyaḥ
Genitivenaṣṭāśaṅkasya naṣṭāśaṅkayoḥ naṣṭāśaṅkānām
Locativenaṣṭāśaṅke naṣṭāśaṅkayoḥ naṣṭāśaṅkeṣu

Compound naṣṭāśaṅka -

Adverb -naṣṭāśaṅkam -naṣṭāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria