Declension table of ?naṣṭātman

Deva

NeuterSingularDualPlural
Nominativenaṣṭātma naṣṭātmanī naṣṭātmāni
Vocativenaṣṭātman naṣṭātma naṣṭātmanī naṣṭātmāni
Accusativenaṣṭātma naṣṭātmanī naṣṭātmāni
Instrumentalnaṣṭātmanā naṣṭātmabhyām naṣṭātmabhiḥ
Dativenaṣṭātmane naṣṭātmabhyām naṣṭātmabhyaḥ
Ablativenaṣṭātmanaḥ naṣṭātmabhyām naṣṭātmabhyaḥ
Genitivenaṣṭātmanaḥ naṣṭātmanoḥ naṣṭātmanām
Locativenaṣṭātmani naṣṭātmanoḥ naṣṭātmasu

Compound naṣṭātma -

Adverb -naṣṭātma -naṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria