Declension table of ?naṣṭāptisūtra

Deva

NeuterSingularDualPlural
Nominativenaṣṭāptisūtram naṣṭāptisūtre naṣṭāptisūtrāṇi
Vocativenaṣṭāptisūtra naṣṭāptisūtre naṣṭāptisūtrāṇi
Accusativenaṣṭāptisūtram naṣṭāptisūtre naṣṭāptisūtrāṇi
Instrumentalnaṣṭāptisūtreṇa naṣṭāptisūtrābhyām naṣṭāptisūtraiḥ
Dativenaṣṭāptisūtrāya naṣṭāptisūtrābhyām naṣṭāptisūtrebhyaḥ
Ablativenaṣṭāptisūtrāt naṣṭāptisūtrābhyām naṣṭāptisūtrebhyaḥ
Genitivenaṣṭāptisūtrasya naṣṭāptisūtrayoḥ naṣṭāptisūtrāṇām
Locativenaṣṭāptisūtre naṣṭāptisūtrayoḥ naṣṭāptisūtreṣu

Compound naṣṭāptisūtra -

Adverb -naṣṭāptisūtram -naṣṭāptisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria